अद्य शारदीय नवरात्र उत्सवस्य प्रथम दिवसे श्रीजगन्माताप्रीत्यर्थं, महायोगसाधननिष्ठाप्राप्तिहेतु: स्तोत्रसुमनाञ्जली समर्पयामि|
सद्गुरुरूपिणी माता 
हे
शक्तिस्वरूपा, जगदानन्दकारिणी ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || १ ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || १ ||
हे
वात्सल्यरूपा, कृपाशक्तिदायिनी ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || २ ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || २ ||
हे
विश्वमोहिनी, चराचरजगत्धारिणी  ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी || 
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ३ ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ३ ||
हे
मुक्तिस्वरूपा, मोहबन्धनिवारिणी  ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी || 
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ४ ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ४ ||
हे
कालस्वरूपिणी, कालभयविनाशिनी || 
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ५ ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ५ ||
हे
कैवल्यदायिनी, शत्रुभयविनाशिनी  ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी || 
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ६ ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ६ ||
हे
कृपासिन्धो माते, शरणागतदुःखनिवारिणी  ||
रक्ष
रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी || 
 रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ७ ||
 हे
सर्वविद्याप्रदायिनी, काव्यपुष्पस्फ़ुरत्कारिणी ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी || 
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ८ ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ८ ||
हे
सद्गुरुरूपा, शिष्यकल्याणकारिणी  ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ९ ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ९ ||
हे
महायोगरूपा, कुण्डलिनीजीवनस्वामिनी ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी || रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || १० ||
This Hymn in Hindi and Marathi:
Navaratri Special Hymn from Narayankripa:
My Life - Sadhana
अन्य स्तोत्राणि:
Navaratri Special Hymn from Narayankripa:
My Life - Sadhana
अन्य स्तोत्राणि:
