श्रीरामस्तोत्रम्: त्वं श्वासाः, त्वं ध्यासः

त्वं श्वासाः त्वं ध्यासः

त्वं ध्येयः, त्वं ध्यान:
त्वं कर्मः, त्वं कार्यः
त्वं कर्मकर्ता, त्वं कार्यरक्षकः
त्वं जीवनः, त्वं जीवनानंदम् 
त्वं जीवनदायकः 

Image: Lord Shriram, Lord Laxman and Maa Seetaji

त्वं धर्मः, त्वं स्वधर्मरक्षकः
त्वं जगदात्मा, त्वं जगत्कारणम् 
त्वं अखंडाsविनाशी जगदोद्धारकः
श्रीराम 

त्वं आनंदनिधानम् 

त्वं जगत्पालकः त्वं जगदोद्धारकः
श्रीराम 

त्वं ममस्वामी

श्रीराम 

त्वं मनःस्वामी

श्रीराम 

त्वं सकलदुःखविरामः

श्रीराम 

त्वं सकलसुखदायकः

श्रीराम 

त्वं कृपासिन्धो प्रभो मनःआरामः

श्रीरामनाम जीवनाधारः
मम प्राणाधारः
श्रीरामनाम संसारमुक्तिविवेकदायकः
श्रीराम 

त्वं अज्ञानतिमिरविध्वंसकः

त्वं मम मनजीवनरक्षकः 
त्वं वैराग्यदायकः
त्वं साधनरक्षकः
त्वं शाश्वतएकतत्त्व
त्वं शाश्वतएकसत्यः
त्वं जीवनसारसर्वस्वः
त्वं भेदबुद्धिनाशकः


@mohinipuranik


This hymn in other languages: