श्रीधरं नमोsस्तु ते






श्रीधरं नमोsस्तु ते |
श्रीमाधवं नमोsस्तु ते ||
शरणागतअभयदायिनं |
श्रीशेषशायिनं नमोsस्तु ते ||



निराकार साकार विभो |
करुणालय दयाघन प्रभो ||
सर्वहृदयसंस्थिते |
श्री सर्वजनाधार नमोsस्तु ते ||

हनुमतसंस्तुते त्रिभुवनस्वामिने |
हे राघवं, हे माधवं नमोsस्तु  ते ||

दु:खस्य बोधा: सुखस्य आभासा: |
सर्वेSपि शान्तिकरं  ||
त्वन्नाम हे राघवं |
सदा नमोsस्तु ते, सदा नमोsस्तु ते ||

हृदयाग्नि भयन्करं, विरहाग्नि प्रचण्डं, |
तवनाम ‘शीतलं’ केवल संसारभवभेषजं ||

तव श्रीविग्रहं अतिदिव्यरूपं |
तवशान्तनेत्रं प्रेमरससागरं||
दारुणदु:खन्तकम् शान्तितृप्तिदायिनं |
तवरूपदर्शनं जीवनमुक्तिदायिनं ||

जीवनमुक्तिदायिनं जीवनमुक्तिदायिनं |
श्रीशेषशायिनं प्रभो विश्वनाथं |
मोहिनीजीवनस्वामिनं सदा नमोsस्तु ते||
सदा नमोsस्तु ते सदा नमोsस्तु ते||