रघुनाथ स्तोत्रं

|| श्री श्री गुरवे नम: ||


अद्य दिवसे नूतन वर्षारंभे 5114 युगाब्द प्रारम्भे वासंतिक नवरात्र प्रारम्भे जीवनमुक्ति : नाम नूतन हृदयगीतअभिव्यक्ति : आरम्भयामि |


मम प्रथम हृदयगीतं मम श्रीराम स्तोत्रं अस्ति|







प्रात: स्मरामि श्री रघुनायकं ||


यस्य नामगानं नवजीवनदायकं || 1 ||


प्रातर्स्मरामि श्री रघुनन्दनम् ||


यस्य नामगानं जीवननन्ददायकं|| 2 ||


प्रात: भजामि श्री रघुकुलतिलकं ||


यस्य नामगानं विजयस्य तिलकं || 3 ||


प्रात: यजामि श्री रघुकीर्तनं||


य: संकीर्तनम् भवभयनाशिनं || 4 ||


प्रातर्वदामि श्री रघुदिव्य चरितं||


यस्य स्मरणकेवलं भवभयनषिनं || 5 ||


प्रातर्भजामि रघुनायकगीतं ||


य: गीतगानं भवदु:खनाशिनं|| 6 ||


प्रात: पूजयामि श्रीरघुनाथविग्रहं


यस्य पूजा: परमानन्ददायकं || 7 ||