स्तोत्रं: रक्ष रक्ष मम साधननिष्ठा

अद्य शारदीय नवरात्र उत्सवस्य प्रथम दिवसे श्रीजगन्माताप्रीत्यर्थं, महायोगसाधननिष्ठाप्राप्तिहेतु: स्तोत्रसुमनाञ्जली समर्पयामि|

Image: H. H. Shri Narayankaka Dhekane Maharaj
सद्गुरुरूपिणी माता 


हे शक्तिस्वरूपा, जगदानन्दकारिणी ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी  || १ ||


हे वात्सल्यरूपा, कृपाशक्तिदायिनी ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || २ ||

हे विश्वमोहिनी, चराचरजगत्धारिणी ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी || 
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ३ ||

हे मुक्तिस्वरूपा, मोहबन्धनिवारिणी ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी || 
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ४ ||

हे कालस्वरूपिणी, कालभयविनाशिनी || 
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ५ ||

हे कैवल्यदायिनी, शत्रुभयविनाशिनी ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी || 
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ६ ||

हे कृपासिन्धो माते, शरणागतदुःखनिवारिणी ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी || 
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ७ ||

 हे सर्वविद्याप्रदायिनी, काव्यपुष्पस्फ़ुरत्कारिणी ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी || 
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ८ ||

हे सद्गुरुरूपा, शिष्यकल्याणकारिणी ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी ||
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || ९ ||

हे महायोगरूपा, कुण्डलिनीजीवनस्वामिनी ||
रक्ष रक्ष मम साधननिष्ठा, हे भवदुःखवारिणी || 
रक्ष रक्ष तव भक्तं, हे दुस्तरदुःखवारिणी || १० ||

This Hymn in Hindi and Marathi:



Navaratri Special Hymn from Narayankripa:

My Life - Sadhana


अन्य स्तोत्राणि: